Welcome! 登入 註冊
美寶首頁 美寶百科 美寶論壇 美寶落格 美寶地圖

Advanced

Vigraha-vyāvartanī 《回諍論》梵文本

Posted by gustav 
Vigraha-vyāvartanī 《回諍論》梵文本

分類標籤: 中觀
[Source: http://www.neixue.org/sanskrit/sutra/200810/23-219.html ]

Source: Vaidya, P.L., ed. Madhyamaka shastra:Buddhist Sanskrit Texts No.10. Darbhanga : Mithila Institute, 1960, p 277-295.




Vigraha-vyāvartanī



sarveṣāṁ bhāvānāṁ sarvatra na vidyate svabhāvaścet|

tvadvacanamasvabhāvaṁ na nivartayituṁ svabhāvamalam||1||



atha sasvabhāvametadvākyaṁ śrutvā hatā pratijñā te|

vaiṣamikatvaṁ tasmin viśeṣahetuśca vaktavyaḥ||2||



mā śabdavadityetat syātte buddhirna caitadupapannam|

śabdenātra satā bhaviṣyato vāraṇaṁ tasya||3||



pratiṣedhaḥ pratiṣeddhyo'pyevamiti mataṁ bhavet tadasadeva|

evaṁ tava pratijñā lakṣaṇato duṣyate na mama||4||



pratyakṣeṇa hi tāvan yadyupalabhya vinivartayasi bhāvān|

tannāsti pratyakṣaṁ bhāvā yenopalabhyante||5||



anumānaṁ pratyuktaṁ pratyakṣeṇāgamopamāne ca|

anumānāgamasādhyā ye'rthā dṛṣṭāntasādhyāśca||6||



kuśalānāṁ dharmāṇāṁ dharmāvasthāvidaśca manyante|

kuśalaṁ janasvabhāvaṁ śeṣeṣvapyeṣa viniyogaḥ||7||



nairyāṇikasvabhāvo dharmo nairyāṇikāśca ye teṣām|

dharmāvasthoktānāmeva ca nairyāṇikādīnām||8||



yadi ca na bhavet svabhāvo dharmāṇāṁ niḥsvabhāva ityevam|

nāmāpi bhavennaivaṁ nāmāpi nirvastukaṁ nāsti||9||



atha vidyate svabhāvaḥ sa ca dharmāṇāṁ na vidyate tasmāt|

dharmairvinā svabhāvaḥ sa yasyāsti tad yuktamupadeṣṭum||10||



sata eva pratiṣedho nāsti ghaṭo geha ityayaṁ yasmāt|

dṛṣṭaḥ pratiṣedho'yaṁ sataḥ svabhāvasya te tasmāt||11||



atha nāsti sa svabhāvaḥ kiṁ nu pratividhyate tvayānena|

vacanenarte vacanāt pratiṣedhaḥ sidhyate hyasataḥ||12||



bālānāmiva mithyā mṛgatṛṣṇāyāṁ yathā jalagrāhaḥ|

evaṁ mithyāgrāhaḥ syātte pratiṣidhyato hyasataḥ||13||



nanvevaṁ satyasti grāho grāhyaṁ ca tagdṛhītaṁ ca|

pratiṣedhaḥ pratiṣedhyaṁ pratiṣeddhā ceti ṣaṭkaṁ tat||14||



atha naivāsti grāho na ca grāhyaṁ na ca grahītāraḥ|

pratiṣedhaḥ pratiṣedhyaṁ pratiṣeddhāro'sya tu na santi||15||



pratiṣedhaḥ pratiṣedhyaṁ pratiṣeddhāraśca yadyuta na santi|

siddhā hi sarvabhāvā yeṣāmevaṁ svabhāvaśca||16||



hetostato na siddhirnaiḥsvābhāvyāt kuto hi te hetuḥ|

nirhetukasya siddhirna copapannāsya te'rthasya||17||



yadi cāhetoḥ siddhiḥ svabhāvavinivartanasya te bhavati|

svābhāvyasyāstitvaṁ mamāpi nirhetukaṁ siddham||18||



atha hetorastitvaṁ bhāvanaiḥsvābhāvyamityanupapannam|

loke naiḥsvābhāvyānna hi kaścana vidyate bhāvaḥ||19||



pūrvaṁ cet pratiṣedhaḥ paścāt pratiṣedhyamiti ca nopapannam|

paścādanupapanno yugapacca yataḥ svabhāvo'san||20||



hetupratyayasāmagryāṁ pṛthagbhāve'pi madvaco na yadi|

nanu śūnyatvaṁ siddhaṁ bhāvānāmasvabhāvatvāt||21||



yaśca pratītya bhāvo bhāvānāṁ śūnyateti sā hyuktā|

yaśca pratītya bhāvo bhavati hi tasyāsvabhāvatvam||22||



nirmitako nirmitakaṁ māyāpuruṣaḥ svamāyayā sṛṣṭam|

pratisedhayase yadvat pratiṣedho'yaṁ tathaiva syāt||23||



na svābhāvikametad vākyaṁ tasmānna vādahānirme|

nāsti ca vaiṣamikatvaṁ viśeṣahetuśca na nigadyaḥ||24||



mā śabdavaditi nāyaṁ dṛṣṭānto yastvayā mamārabdhaḥ|

śabdena hi tacca śabdasya vāraṇaṁ naiva me vacaḥ||25||



naiḥsvābhāvyānāṁ cennaiḥsvābhāvyena vāraṇaṁ yadi hi|

naiḥsvābhāvyanivṛttau svābhāvyaṁ hi prasiddhaṁ syāt||26||



athavā nirmitakāyāṁ yathā striyāṁ striyamityasaṁgrāham|

nirmitakaḥ pratihanyāt kasyacidevaṁ bhavedetat||27||



athavā sādhyasamo'yaṁ heturna hi vidyate dhvaneḥ sattā|

saṁvyavahāraṁ ca vayaṁ nānabhyupagamya kathayāmaḥ||28||



yadi kācana pratijñā tatra syādeṣa me bhaveddoṣaḥ|

nāsti ca mama pratijñā tasmānnaivāsti me doṣaḥ||29||



yadi kiṁcidupalabheyaṁ pravartayeyaṁ nivartayeyaṁ vā|

pratyakṣādibhirarthaistadabhāvānme'nupālambhaḥ||30||



yadi ca pramāṇatasteṣāṁ teṣāṁ prasiddhirarthānām|

teṣāṁ punaḥ prasiddhiṁ brūhi kathaṁ te pramāṇānām||31||



anyairyadi pramāṇaiḥ pramāṇasiddhirbhavatyanavasthā|

nādeḥ siddhistatrāsti naiva madhyasya nāntasya||32||



teṣāmatha pramāṇairvinā prasiddhirvihīyate vādaḥ|

vaiṣamikatvaṁ tasmin viśeṣahetuśca vaktavyaḥ||33||



viṣamopanyāso'yaṁ na hyātmānaṁ prakāśayatyagniḥ|

na hi tasyānupalabdhirdṛṣṭā tamasīva kumbhasya||35||



yadi svātmānamayaṁ tvadvacanena prakāśayatyagniḥ|

paramiva na tvātmānaṁ paridhakṣyatyapi hutāśaḥ||36||



yadi ca svaparātmānau tvadvacanena prakāśayatyagniḥ|

pracchādayiṣyati tamaḥ svaparātmānau hutāśa iva||37||



nāsti tamaśca jvalane yatra ca tiṣṭhati sadātmani jvalanaḥ|

kurute kathaṁ prakāśaṁ sa hi prakāśo'ndhakāravadhaḥ||38||



utpadyamāna eva prakāśayatyagnirityasadvādaḥ|

utpadyamāna eva prāpnoti tamo na hi hutāśaḥ||39||



aprāpto'pi jvalano yadi vā punarandhakāramupahanyāt|

sarveṣu lokadhātuṣu tamo'yamihasaṁsthita upahanyāt||40||



yadi ca svataḥpramāṇasiddhiranapekṣya te prameyāṇi|

bhavati pramāṇasiddhirna parāpekṣā hi siddhiriti||41||



anapekṣya hi prameyānarthān yadi te pramāṇasiddhiḥ|

bhavati na bhavati kasyacidevamimāni pramāṇāni||42||



atha matamapekṣya siddhisteṣāmityatra ko doṣaḥ|

siddhasya sādhanaṁ syānnāsiddho'pekṣate hyanyat||43||



sidhyanti hi prameyāṇyapekṣya yadi sarvathā pramāṇāni|

bhavati prameyasiddhiranapekṣyaiva pramāṇāni||44||



yadi ca prameyasiddhiranapekṣyaiva bhavati pramāṇāni|

kiṁ te pramāṇasiddhyā tāni yadarthaṁ prasiddhaṁ tat||45||



atha tu pramāṇasiddhirbhavatyapekṣyaiva te prameyāṇi|

vyatyaya evaṁ sati te dhruvaṁ pramāṇaprameyāṇām||46||



atha tai pramāṇasiddhyā prameyasiddhiḥ prameyasiddhyā cā

bhavati pramāṇasiddhirnāstyubhayasyāpi te siddhiḥ||47||



sidhyanti hi pramāṇairyadi prameyāṇi tāni taireva|

sādhyāni ca prameyaistāni kathaṁ sādhayiṣyanti||48||



sidhyanti ca prameyairyadi pramāṇāni tāni taireva|

sādhyāni ca prameyaistāni kathaṁ sādhayiṣyanti||49||



pitrā yadyutpādyaḥ putro yadi tena caiva putreṇa|

utpādyaḥ sa yadi pitā vada tatrotpādayati kaḥ kam||50||



kaśca pitā kaḥ putrastatra tvaṁ brūhi tāvubhāvapi ca|

pitāputralakṣaṇadharau yato naḥ putrasaṁdehaḥ||51||



naiva svataḥprasiddhirna parasparataḥ pramāṇairvā|

bhavati na ca prameyairna cāpyakasmāt pramāṇānām||52||



kuśalānāṁ dharmāṇāṁ dharmāvasthāvidho brūvate yat|

kuśalasvabhāvamevaṁ pravibhāgenābhidheyaḥ syāt||53||



yadi ca pratītya kuśalaḥ svabhāva utpadyate sa kuśalānām|

dharmāṇāṁ parabhāvaḥ svabhāva evaṁ kathaṁ bhavati||54||



atha na pratītya kiṁcit svabhāva utpadyate sa kuśalānām|

dharmāṇāmevaṁ syāda vāso na brahmacaryasya||55||



nādharmo dharmo vā saṁvyavahārāśca laukikā na syuḥ|

nityāśca sarvabhāvāḥ syurnityatvādahetumataḥ||56||



eṣa cākuśaleṣvavyākṛteṣu nairyāṇādiṣu ca doṣaḥ|

tasmāt sarvaṁ saṁskṛtamasaṁskṛtaṁ te bhavatyevam||57||



yaḥ sadbhūtaṁ nāma brūyāt sa svabhāva ityevam|

bhavatā prativaktavyo nāma brūmaśca na vyaṁ sat||58||



nāmāsaditi ca yadidaṁ tatkiṁ nu sato bhavatyutāsataḥ|

yadi hi sato yadyasato dvidhāpi te hīyate vādaḥ||59||



sarveṣāṁ bhāvānāṁ śūnyatvaṁ copapāditaṁ pūrvam|

sa upālambhastasmād bhavatyayaṁ ca pratijñāyāḥ||60||



atha vidyate svabhāvaḥ sa ca dharmāṇāṁ na vidyata iti|

idamāśaṅkitaṁ yaduktaṁ bhavatyanāśaṅkitaṁ tacca||61||



sata eva pratiṣedho yadi śūnyatvaṁ nanvapratiṣiddhamidam|

pratiṣedhayate hi bhavān bhāvānāṁ niḥsvabhāvatvam||62||



pratiṣedhayase'tha tvaṁ śūnyatvaṁ tacca nāsti śūnyatvam|

pratiṣedhaḥ sata iti te nanvevaṁ hīyate vādaḥ||63||



pratiṣedhayāmi nāhaṁ kiṁcit pratiṣedhyamasti na ca kiṁcit|

tasmāt pratiṣedhayasītyadhilaya eva tvayā kriyate||64||



yaccāhaṁ te vacanādasataḥ pratiṣedhavacanasiddhiriti|

atra jñāpayate vāgasaditi tanna pratinihanti||65||



mṛgatṛṣṇādṛṣṭānte yaḥ punaruktaṁ tvayā mahāṁścaryaḥ|

tatrāpi nirṇayaṁ śṛṇu yathā sa dṛṣṭānta upapannaḥ||66||



sa yadi svabhāvataḥ syāt bhāvo na syāt pratītyasamudbhūtaḥ|

yaśca pratītya bhavati grāho nanu śūnyatā saiva||67||



yadi ca svabhāvataḥ syād grāhaḥ kastaṁ nivartayed grāhyam|

śeṣeṣvapyeṣa vidhistasmād doṣo'nupālambhaḥ||68||



etena hetvabhāvaḥ pratyuktaḥ pūrvameva sa samatvāt|

mṛgatṛṣṇādṛṣṭāntavyāvṛttividhau ya uktaḥ prāk||69||



yastraikālye hetuḥ pratyuktaḥ pūrvameva sa samatvāt|

traikālyapratihetuśca śūnyatāvādināṁ prāptaḥ||70||



prabhavati ca śūnyateyaṁ yasya prabhavanti tasya sarvārthāḥ|

prabhavati na tasya kiṁ na bhavati śūnyatā yasyeti||71||



yaḥ śūnyatāṁ pratītyasamutpādaṁ madhyamāṁ pratipadamanekārthām|

nijagāda praṇamāmi tamapratimasaṁbuddham||72|| iti||



Edited 1 time(s). Last edit at 09/20/2009 12:47AM by gustav.
(編輯記錄)